Declension table of ?sthūlayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesthūlayiṣyamāṇā sthūlayiṣyamāṇe sthūlayiṣyamāṇāḥ
Vocativesthūlayiṣyamāṇe sthūlayiṣyamāṇe sthūlayiṣyamāṇāḥ
Accusativesthūlayiṣyamāṇām sthūlayiṣyamāṇe sthūlayiṣyamāṇāḥ
Instrumentalsthūlayiṣyamāṇayā sthūlayiṣyamāṇābhyām sthūlayiṣyamāṇābhiḥ
Dativesthūlayiṣyamāṇāyai sthūlayiṣyamāṇābhyām sthūlayiṣyamāṇābhyaḥ
Ablativesthūlayiṣyamāṇāyāḥ sthūlayiṣyamāṇābhyām sthūlayiṣyamāṇābhyaḥ
Genitivesthūlayiṣyamāṇāyāḥ sthūlayiṣyamāṇayoḥ sthūlayiṣyamāṇānām
Locativesthūlayiṣyamāṇāyām sthūlayiṣyamāṇayoḥ sthūlayiṣyamāṇāsu

Adverb -sthūlayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria