सुबन्तावली ?स्थूलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्थूलयिष्यमाणः स्थूलयिष्यमाणौ स्थूलयिष्यमाणाः
सम्बोधनम्स्थूलयिष्यमाण स्थूलयिष्यमाणौ स्थूलयिष्यमाणाः
द्वितीयास्थूलयिष्यमाणम् स्थूलयिष्यमाणौ स्थूलयिष्यमाणान्
तृतीयास्थूलयिष्यमाणेन स्थूलयिष्यमाणाभ्याम् स्थूलयिष्यमाणैः स्थूलयिष्यमाणेभिः
चतुर्थीस्थूलयिष्यमाणाय स्थूलयिष्यमाणाभ्याम् स्थूलयिष्यमाणेभ्यः
पञ्चमीस्थूलयिष्यमाणात् स्थूलयिष्यमाणाभ्याम् स्थूलयिष्यमाणेभ्यः
षष्ठीस्थूलयिष्यमाणस्य स्थूलयिष्यमाणयोः स्थूलयिष्यमाणानाम्
सप्तमीस्थूलयिष्यमाणे स्थूलयिष्यमाणयोः स्थूलयिष्यमाणेषु

समास स्थूलयिष्यमाण

अव्यय ॰स्थूलयिष्यमाणम् ॰स्थूलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria