Declension table of ?sthūlayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesthūlayiṣyamāṇaḥ sthūlayiṣyamāṇau sthūlayiṣyamāṇāḥ
Vocativesthūlayiṣyamāṇa sthūlayiṣyamāṇau sthūlayiṣyamāṇāḥ
Accusativesthūlayiṣyamāṇam sthūlayiṣyamāṇau sthūlayiṣyamāṇān
Instrumentalsthūlayiṣyamāṇena sthūlayiṣyamāṇābhyām sthūlayiṣyamāṇaiḥ sthūlayiṣyamāṇebhiḥ
Dativesthūlayiṣyamāṇāya sthūlayiṣyamāṇābhyām sthūlayiṣyamāṇebhyaḥ
Ablativesthūlayiṣyamāṇāt sthūlayiṣyamāṇābhyām sthūlayiṣyamāṇebhyaḥ
Genitivesthūlayiṣyamāṇasya sthūlayiṣyamāṇayoḥ sthūlayiṣyamāṇānām
Locativesthūlayiṣyamāṇe sthūlayiṣyamāṇayoḥ sthūlayiṣyamāṇeṣu

Compound sthūlayiṣyamāṇa -

Adverb -sthūlayiṣyamāṇam -sthūlayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria