Declension table of ?sthūlayat

Deva

NeuterSingularDualPlural
Nominativesthūlayat sthūlayantī sthūlayatī sthūlayanti
Vocativesthūlayat sthūlayantī sthūlayatī sthūlayanti
Accusativesthūlayat sthūlayantī sthūlayatī sthūlayanti
Instrumentalsthūlayatā sthūlayadbhyām sthūlayadbhiḥ
Dativesthūlayate sthūlayadbhyām sthūlayadbhyaḥ
Ablativesthūlayataḥ sthūlayadbhyām sthūlayadbhyaḥ
Genitivesthūlayataḥ sthūlayatoḥ sthūlayatām
Locativesthūlayati sthūlayatoḥ sthūlayatsu

Adverb -sthūlayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria