Declension table of ?sthūlayantī

Deva

FeminineSingularDualPlural
Nominativesthūlayantī sthūlayantyau sthūlayantyaḥ
Vocativesthūlayanti sthūlayantyau sthūlayantyaḥ
Accusativesthūlayantīm sthūlayantyau sthūlayantīḥ
Instrumentalsthūlayantyā sthūlayantībhyām sthūlayantībhiḥ
Dativesthūlayantyai sthūlayantībhyām sthūlayantībhyaḥ
Ablativesthūlayantyāḥ sthūlayantībhyām sthūlayantībhyaḥ
Genitivesthūlayantyāḥ sthūlayantyoḥ sthūlayantīnām
Locativesthūlayantyām sthūlayantyoḥ sthūlayantīṣu

Compound sthūlayanti - sthūlayantī -

Adverb -sthūlayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria