Declension table of ?sthūlayamānā

Deva

FeminineSingularDualPlural
Nominativesthūlayamānā sthūlayamāne sthūlayamānāḥ
Vocativesthūlayamāne sthūlayamāne sthūlayamānāḥ
Accusativesthūlayamānām sthūlayamāne sthūlayamānāḥ
Instrumentalsthūlayamānayā sthūlayamānābhyām sthūlayamānābhiḥ
Dativesthūlayamānāyai sthūlayamānābhyām sthūlayamānābhyaḥ
Ablativesthūlayamānāyāḥ sthūlayamānābhyām sthūlayamānābhyaḥ
Genitivesthūlayamānāyāḥ sthūlayamānayoḥ sthūlayamānānām
Locativesthūlayamānāyām sthūlayamānayoḥ sthūlayamānāsu

Adverb -sthūlayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria