Declension table of ?sthūlayamāna

Deva

NeuterSingularDualPlural
Nominativesthūlayamānam sthūlayamāne sthūlayamānāni
Vocativesthūlayamāna sthūlayamāne sthūlayamānāni
Accusativesthūlayamānam sthūlayamāne sthūlayamānāni
Instrumentalsthūlayamānena sthūlayamānābhyām sthūlayamānaiḥ
Dativesthūlayamānāya sthūlayamānābhyām sthūlayamānebhyaḥ
Ablativesthūlayamānāt sthūlayamānābhyām sthūlayamānebhyaḥ
Genitivesthūlayamānasya sthūlayamānayoḥ sthūlayamānānām
Locativesthūlayamāne sthūlayamānayoḥ sthūlayamāneṣu

Compound sthūlayamāna -

Adverb -sthūlayamānam -sthūlayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria