सुबन्तावली ?स्थूलवल्कल

Roma

पुमान्एकद्विबहु
प्रथमास्थूलवल्कलः स्थूलवल्कलौ स्थूलवल्कलाः
सम्बोधनम्स्थूलवल्कल स्थूलवल्कलौ स्थूलवल्कलाः
द्वितीयास्थूलवल्कलम् स्थूलवल्कलौ स्थूलवल्कलान्
तृतीयास्थूलवल्कलेन स्थूलवल्कलाभ्याम् स्थूलवल्कलैः स्थूलवल्कलेभिः
चतुर्थीस्थूलवल्कलाय स्थूलवल्कलाभ्याम् स्थूलवल्कलेभ्यः
पञ्चमीस्थूलवल्कलात् स्थूलवल्कलाभ्याम् स्थूलवल्कलेभ्यः
षष्ठीस्थूलवल्कलस्य स्थूलवल्कलयोः स्थूलवल्कलानाम्
सप्तमीस्थूलवल्कले स्थूलवल्कलयोः स्थूलवल्कलेषु

समास स्थूलवल्कल

अव्यय ॰स्थूलवल्कलम् ॰स्थूलवल्कलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria