Declension table of ?sthūlasthūlā

Deva

FeminineSingularDualPlural
Nominativesthūlasthūlā sthūlasthūle sthūlasthūlāḥ
Vocativesthūlasthūle sthūlasthūle sthūlasthūlāḥ
Accusativesthūlasthūlām sthūlasthūle sthūlasthūlāḥ
Instrumentalsthūlasthūlayā sthūlasthūlābhyām sthūlasthūlābhiḥ
Dativesthūlasthūlāyai sthūlasthūlābhyām sthūlasthūlābhyaḥ
Ablativesthūlasthūlāyāḥ sthūlasthūlābhyām sthūlasthūlābhyaḥ
Genitivesthūlasthūlāyāḥ sthūlasthūlayoḥ sthūlasthūlānām
Locativesthūlasthūlāyām sthūlasthūlayoḥ sthūlasthūlāsu

Adverb -sthūlasthūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria