Declension table of sthūlasthūla

Deva

MasculineSingularDualPlural
Nominativesthūlasthūlaḥ sthūlasthūlau sthūlasthūlāḥ
Vocativesthūlasthūla sthūlasthūlau sthūlasthūlāḥ
Accusativesthūlasthūlam sthūlasthūlau sthūlasthūlān
Instrumentalsthūlasthūlena sthūlasthūlābhyām sthūlasthūlaiḥ sthūlasthūlebhiḥ
Dativesthūlasthūlāya sthūlasthūlābhyām sthūlasthūlebhyaḥ
Ablativesthūlasthūlāt sthūlasthūlābhyām sthūlasthūlebhyaḥ
Genitivesthūlasthūlasya sthūlasthūlayoḥ sthūlasthūlānām
Locativesthūlasthūle sthūlasthūlayoḥ sthūlasthūleṣu

Compound sthūlasthūla -

Adverb -sthūlasthūlam -sthūlasthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria