सुबन्तावली ?स्थूलस्कन्ध

Roma

पुमान्एकद्विबहु
प्रथमास्थूलस्कन्धः स्थूलस्कन्धौ स्थूलस्कन्धाः
सम्बोधनम्स्थूलस्कन्ध स्थूलस्कन्धौ स्थूलस्कन्धाः
द्वितीयास्थूलस्कन्धम् स्थूलस्कन्धौ स्थूलस्कन्धान्
तृतीयास्थूलस्कन्धेन स्थूलस्कन्धाभ्याम् स्थूलस्कन्धैः स्थूलस्कन्धेभिः
चतुर्थीस्थूलस्कन्धाय स्थूलस्कन्धाभ्याम् स्थूलस्कन्धेभ्यः
पञ्चमीस्थूलस्कन्धात् स्थूलस्कन्धाभ्याम् स्थूलस्कन्धेभ्यः
षष्ठीस्थूलस्कन्धस्य स्थूलस्कन्धयोः स्थूलस्कन्धानाम्
सप्तमीस्थूलस्कन्धे स्थूलस्कन्धयोः स्थूलस्कन्धेषु

समास स्थूलस्कन्ध

अव्यय ॰स्थूलस्कन्धम् ॰स्थूलस्कन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria