Declension table of ?sthūlapṛṣata

Deva

MasculineSingularDualPlural
Nominativesthūlapṛṣataḥ sthūlapṛṣatau sthūlapṛṣatāḥ
Vocativesthūlapṛṣata sthūlapṛṣatau sthūlapṛṣatāḥ
Accusativesthūlapṛṣatam sthūlapṛṣatau sthūlapṛṣatān
Instrumentalsthūlapṛṣatena sthūlapṛṣatābhyām sthūlapṛṣataiḥ sthūlapṛṣatebhiḥ
Dativesthūlapṛṣatāya sthūlapṛṣatābhyām sthūlapṛṣatebhyaḥ
Ablativesthūlapṛṣatāt sthūlapṛṣatābhyām sthūlapṛṣatebhyaḥ
Genitivesthūlapṛṣatasya sthūlapṛṣatayoḥ sthūlapṛṣatānām
Locativesthūlapṛṣate sthūlapṛṣatayoḥ sthūlapṛṣateṣu

Compound sthūlapṛṣata -

Adverb -sthūlapṛṣatam -sthūlapṛṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria