Declension table of sthūlapṛṣat

Deva

NeuterSingularDualPlural
Nominativesthūlapṛṣat sthūlapṛṣantī sthūlapṛṣatī sthūlapṛṣanti
Vocativesthūlapṛṣat sthūlapṛṣantī sthūlapṛṣatī sthūlapṛṣanti
Accusativesthūlapṛṣat sthūlapṛṣantī sthūlapṛṣatī sthūlapṛṣanti
Instrumentalsthūlapṛṣatā sthūlapṛṣadbhyām sthūlapṛṣadbhiḥ
Dativesthūlapṛṣate sthūlapṛṣadbhyām sthūlapṛṣadbhyaḥ
Ablativesthūlapṛṣataḥ sthūlapṛṣadbhyām sthūlapṛṣadbhyaḥ
Genitivesthūlapṛṣataḥ sthūlapṛṣatoḥ sthūlapṛṣatām
Locativesthūlapṛṣati sthūlapṛṣatoḥ sthūlapṛṣatsu

Adverb -sthūlapṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria