Declension table of sthūlapṛṣat

Deva

MasculineSingularDualPlural
Nominativesthūlapṛṣan sthūlapṛṣantau sthūlapṛṣantaḥ
Vocativesthūlapṛṣan sthūlapṛṣantau sthūlapṛṣantaḥ
Accusativesthūlapṛṣantam sthūlapṛṣantau sthūlapṛṣataḥ
Instrumentalsthūlapṛṣatā sthūlapṛṣadbhyām sthūlapṛṣadbhiḥ
Dativesthūlapṛṣate sthūlapṛṣadbhyām sthūlapṛṣadbhyaḥ
Ablativesthūlapṛṣataḥ sthūlapṛṣadbhyām sthūlapṛṣadbhyaḥ
Genitivesthūlapṛṣataḥ sthūlapṛṣatoḥ sthūlapṛṣatām
Locativesthūlapṛṣati sthūlapṛṣatoḥ sthūlapṛṣatsu

Compound sthūlapṛṣat -

Adverb -sthūlapṛṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria