Declension table of ?sthūlanīya

Deva

NeuterSingularDualPlural
Nominativesthūlanīyam sthūlanīye sthūlanīyāni
Vocativesthūlanīya sthūlanīye sthūlanīyāni
Accusativesthūlanīyam sthūlanīye sthūlanīyāni
Instrumentalsthūlanīyena sthūlanīyābhyām sthūlanīyaiḥ
Dativesthūlanīyāya sthūlanīyābhyām sthūlanīyebhyaḥ
Ablativesthūlanīyāt sthūlanīyābhyām sthūlanīyebhyaḥ
Genitivesthūlanīyasya sthūlanīyayoḥ sthūlanīyānām
Locativesthūlanīye sthūlanīyayoḥ sthūlanīyeṣu

Compound sthūlanīya -

Adverb -sthūlanīyam -sthūlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria