सुबन्तावली ?स्थूलम्भावुक

Roma

पुमान्एकद्विबहु
प्रथमास्थूलम्भावुकः स्थूलम्भावुकौ स्थूलम्भावुकाः
सम्बोधनम्स्थूलम्भावुक स्थूलम्भावुकौ स्थूलम्भावुकाः
द्वितीयास्थूलम्भावुकम् स्थूलम्भावुकौ स्थूलम्भावुकान्
तृतीयास्थूलम्भावुकेन स्थूलम्भावुकाभ्याम् स्थूलम्भावुकैः स्थूलम्भावुकेभिः
चतुर्थीस्थूलम्भावुकाय स्थूलम्भावुकाभ्याम् स्थूलम्भावुकेभ्यः
पञ्चमीस्थूलम्भावुकात् स्थूलम्भावुकाभ्याम् स्थूलम्भावुकेभ्यः
षष्ठीस्थूलम्भावुकस्य स्थूलम्भावुकयोः स्थूलम्भावुकानाम्
सप्तमीस्थूलम्भावुके स्थूलम्भावुकयोः स्थूलम्भावुकेषु

समास स्थूलम्भावुक

अव्यय ॰स्थूलम्भावुकम् ॰स्थूलम्भावुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria