Declension table of sthūlahastāvalepa

Deva

MasculineSingularDualPlural
Nominativesthūlahastāvalepaḥ sthūlahastāvalepau sthūlahastāvalepāḥ
Vocativesthūlahastāvalepa sthūlahastāvalepau sthūlahastāvalepāḥ
Accusativesthūlahastāvalepam sthūlahastāvalepau sthūlahastāvalepān
Instrumentalsthūlahastāvalepena sthūlahastāvalepābhyām sthūlahastāvalepaiḥ sthūlahastāvalepebhiḥ
Dativesthūlahastāvalepāya sthūlahastāvalepābhyām sthūlahastāvalepebhyaḥ
Ablativesthūlahastāvalepāt sthūlahastāvalepābhyām sthūlahastāvalepebhyaḥ
Genitivesthūlahastāvalepasya sthūlahastāvalepayoḥ sthūlahastāvalepānām
Locativesthūlahastāvalepe sthūlahastāvalepayoḥ sthūlahastāvalepeṣu

Compound sthūlahastāvalepa -

Adverb -sthūlahastāvalepam -sthūlahastāvalepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria