Declension table of ?sthūlacaraṇī

Deva

FeminineSingularDualPlural
Nominativesthūlacaraṇī sthūlacaraṇyau sthūlacaraṇyaḥ
Vocativesthūlacaraṇi sthūlacaraṇyau sthūlacaraṇyaḥ
Accusativesthūlacaraṇīm sthūlacaraṇyau sthūlacaraṇīḥ
Instrumentalsthūlacaraṇyā sthūlacaraṇībhyām sthūlacaraṇībhiḥ
Dativesthūlacaraṇyai sthūlacaraṇībhyām sthūlacaraṇībhyaḥ
Ablativesthūlacaraṇyāḥ sthūlacaraṇībhyām sthūlacaraṇībhyaḥ
Genitivesthūlacaraṇyāḥ sthūlacaraṇyoḥ sthūlacaraṇīnām
Locativesthūlacaraṇyām sthūlacaraṇyoḥ sthūlacaraṇīṣu

Compound sthūlacaraṇi - sthūlacaraṇī -

Adverb -sthūlacaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria