Declension table of sthūlacaraṇa

Deva

NeuterSingularDualPlural
Nominativesthūlacaraṇam sthūlacaraṇe sthūlacaraṇāni
Vocativesthūlacaraṇa sthūlacaraṇe sthūlacaraṇāni
Accusativesthūlacaraṇam sthūlacaraṇe sthūlacaraṇāni
Instrumentalsthūlacaraṇena sthūlacaraṇābhyām sthūlacaraṇaiḥ
Dativesthūlacaraṇāya sthūlacaraṇābhyām sthūlacaraṇebhyaḥ
Ablativesthūlacaraṇāt sthūlacaraṇābhyām sthūlacaraṇebhyaḥ
Genitivesthūlacaraṇasya sthūlacaraṇayoḥ sthūlacaraṇānām
Locativesthūlacaraṇe sthūlacaraṇayoḥ sthūlacaraṇeṣu

Compound sthūlacaraṇa -

Adverb -sthūlacaraṇam -sthūlacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria