Declension table of sthūlacaraṇa

Deva

MasculineSingularDualPlural
Nominativesthūlacaraṇaḥ sthūlacaraṇau sthūlacaraṇāḥ
Vocativesthūlacaraṇa sthūlacaraṇau sthūlacaraṇāḥ
Accusativesthūlacaraṇam sthūlacaraṇau sthūlacaraṇān
Instrumentalsthūlacaraṇena sthūlacaraṇābhyām sthūlacaraṇaiḥ sthūlacaraṇebhiḥ
Dativesthūlacaraṇāya sthūlacaraṇābhyām sthūlacaraṇebhyaḥ
Ablativesthūlacaraṇāt sthūlacaraṇābhyām sthūlacaraṇebhyaḥ
Genitivesthūlacaraṇasya sthūlacaraṇayoḥ sthūlacaraṇānām
Locativesthūlacaraṇe sthūlacaraṇayoḥ sthūlacaraṇeṣu

Compound sthūlacaraṇa -

Adverb -sthūlacaraṇam -sthūlacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria