Declension table of sthūlabhuja

Deva

MasculineSingularDualPlural
Nominativesthūlabhujaḥ sthūlabhujau sthūlabhujāḥ
Vocativesthūlabhuja sthūlabhujau sthūlabhujāḥ
Accusativesthūlabhujam sthūlabhujau sthūlabhujān
Instrumentalsthūlabhujena sthūlabhujābhyām sthūlabhujaiḥ sthūlabhujebhiḥ
Dativesthūlabhujāya sthūlabhujābhyām sthūlabhujebhyaḥ
Ablativesthūlabhujāt sthūlabhujābhyām sthūlabhujebhyaḥ
Genitivesthūlabhujasya sthūlabhujayoḥ sthūlabhujānām
Locativesthūlabhuje sthūlabhujayoḥ sthūlabhujeṣu

Compound sthūlabhuja -

Adverb -sthūlabhujam -sthūlabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria