Declension table of sthūlabhuj

Deva

NeuterSingularDualPlural
Nominativesthūlabhuk sthūlabhujī sthūlabhuñji
Vocativesthūlabhuk sthūlabhujī sthūlabhuñji
Accusativesthūlabhuk sthūlabhujī sthūlabhuñji
Instrumentalsthūlabhujā sthūlabhugbhyām sthūlabhugbhiḥ
Dativesthūlabhuje sthūlabhugbhyām sthūlabhugbhyaḥ
Ablativesthūlabhujaḥ sthūlabhugbhyām sthūlabhugbhyaḥ
Genitivesthūlabhujaḥ sthūlabhujoḥ sthūlabhujām
Locativesthūlabhuji sthūlabhujoḥ sthūlabhukṣu

Compound sthūlabhuk -

Adverb -sthūlabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria