सुबन्तावली ?स्थूलाचार्य

Roma

पुमान्एकद्विबहु
प्रथमास्थूलाचार्यः स्थूलाचार्यौ स्थूलाचार्याः
सम्बोधनम्स्थूलाचार्य स्थूलाचार्यौ स्थूलाचार्याः
द्वितीयास्थूलाचार्यम् स्थूलाचार्यौ स्थूलाचार्यान्
तृतीयास्थूलाचार्येण स्थूलाचार्याभ्याम् स्थूलाचार्यैः स्थूलाचार्येभिः
चतुर्थीस्थूलाचार्याय स्थूलाचार्याभ्याम् स्थूलाचार्येभ्यः
पञ्चमीस्थूलाचार्यात् स्थूलाचार्याभ्याम् स्थूलाचार्येभ्यः
षष्ठीस्थूलाचार्यस्य स्थूलाचार्ययोः स्थूलाचार्याणाम्
सप्तमीस्थूलाचार्ये स्थूलाचार्ययोः स्थूलाचार्येषु

समास स्थूलाचार्य

अव्यय ॰स्थूलाचार्यम् ॰स्थूलाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria