Declension table of sthūlā

Deva

FeminineSingularDualPlural
Nominativesthūlā sthūle sthūlāḥ
Vocativesthūle sthūle sthūlāḥ
Accusativesthūlām sthūle sthūlāḥ
Instrumentalsthūlayā sthūlābhyām sthūlābhiḥ
Dativesthūlāyai sthūlābhyām sthūlābhyaḥ
Ablativesthūlāyāḥ sthūlābhyām sthūlābhyaḥ
Genitivesthūlāyāḥ sthūlayoḥ sthūlānām
Locativesthūlāyām sthūlayoḥ sthūlāsu

Adverb -sthūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria