Declension table of sthūla

Deva

NeuterSingularDualPlural
Nominativesthūlam sthūle sthūlāni
Vocativesthūla sthūle sthūlāni
Accusativesthūlam sthūle sthūlāni
Instrumentalsthūlena sthūlābhyām sthūlaiḥ
Dativesthūlāya sthūlābhyām sthūlebhyaḥ
Ablativesthūlāt sthūlābhyām sthūlebhyaḥ
Genitivesthūlasya sthūlayoḥ sthūlānām
Locativesthūle sthūlayoḥ sthūleṣu

Compound sthūla -

Adverb -sthūlam -sthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria