Declension table of sthitiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesthitiprakaraṇam sthitiprakaraṇe sthitiprakaraṇāni
Vocativesthitiprakaraṇa sthitiprakaraṇe sthitiprakaraṇāni
Accusativesthitiprakaraṇam sthitiprakaraṇe sthitiprakaraṇāni
Instrumentalsthitiprakaraṇena sthitiprakaraṇābhyām sthitiprakaraṇaiḥ
Dativesthitiprakaraṇāya sthitiprakaraṇābhyām sthitiprakaraṇebhyaḥ
Ablativesthitiprakaraṇāt sthitiprakaraṇābhyām sthitiprakaraṇebhyaḥ
Genitivesthitiprakaraṇasya sthitiprakaraṇayoḥ sthitiprakaraṇānām
Locativesthitiprakaraṇe sthitiprakaraṇayoḥ sthitiprakaraṇeṣu

Compound sthitiprakaraṇa -

Adverb -sthitiprakaraṇam -sthitiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria