Declension table of ?sthitimatī

Deva

FeminineSingularDualPlural
Nominativesthitimatī sthitimatyau sthitimatyaḥ
Vocativesthitimati sthitimatyau sthitimatyaḥ
Accusativesthitimatīm sthitimatyau sthitimatīḥ
Instrumentalsthitimatyā sthitimatībhyām sthitimatībhiḥ
Dativesthitimatyai sthitimatībhyām sthitimatībhyaḥ
Ablativesthitimatyāḥ sthitimatībhyām sthitimatībhyaḥ
Genitivesthitimatyāḥ sthitimatyoḥ sthitimatīnām
Locativesthitimatyām sthitimatyoḥ sthitimatīṣu

Compound sthitimati - sthitimatī -

Adverb -sthitimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria