सुबन्तावली स्थितप्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमास्थितप्रज्ञः स्थितप्रज्ञौ स्थितप्रज्ञाः
सम्बोधनम्स्थितप्रज्ञ स्थितप्रज्ञौ स्थितप्रज्ञाः
द्वितीयास्थितप्रज्ञम् स्थितप्रज्ञौ स्थितप्रज्ञान्
तृतीयास्थितप्रज्ञेन स्थितप्रज्ञाभ्याम् स्थितप्रज्ञैः स्थितप्रज्ञेभिः
चतुर्थीस्थितप्रज्ञाय स्थितप्रज्ञाभ्याम् स्थितप्रज्ञेभ्यः
पञ्चमीस्थितप्रज्ञात् स्थितप्रज्ञाभ्याम् स्थितप्रज्ञेभ्यः
षष्ठीस्थितप्रज्ञस्य स्थितप्रज्ञयोः स्थितप्रज्ञानाम्
सप्तमीस्थितप्रज्ञे स्थितप्रज्ञयोः स्थितप्रज्ञेषु

समास स्थितप्रज्ञ

अव्यय ॰स्थितप्रज्ञम् ॰स्थितप्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria