Declension table of sthitaprajña

Deva

MasculineSingularDualPlural
Nominativesthitaprajñaḥ sthitaprajñau sthitaprajñāḥ
Vocativesthitaprajña sthitaprajñau sthitaprajñāḥ
Accusativesthitaprajñam sthitaprajñau sthitaprajñān
Instrumentalsthitaprajñena sthitaprajñābhyām sthitaprajñaiḥ sthitaprajñebhiḥ
Dativesthitaprajñāya sthitaprajñābhyām sthitaprajñebhyaḥ
Ablativesthitaprajñāt sthitaprajñābhyām sthitaprajñebhyaḥ
Genitivesthitaprajñasya sthitaprajñayoḥ sthitaprajñānām
Locativesthitaprajñe sthitaprajñayoḥ sthitaprajñeṣu

Compound sthitaprajña -

Adverb -sthitaprajñam -sthitaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria