Declension table of sthitalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesthitalakṣaṇam sthitalakṣaṇe sthitalakṣaṇāni
Vocativesthitalakṣaṇa sthitalakṣaṇe sthitalakṣaṇāni
Accusativesthitalakṣaṇam sthitalakṣaṇe sthitalakṣaṇāni
Instrumentalsthitalakṣaṇena sthitalakṣaṇābhyām sthitalakṣaṇaiḥ
Dativesthitalakṣaṇāya sthitalakṣaṇābhyām sthitalakṣaṇebhyaḥ
Ablativesthitalakṣaṇāt sthitalakṣaṇābhyām sthitalakṣaṇebhyaḥ
Genitivesthitalakṣaṇasya sthitalakṣaṇayoḥ sthitalakṣaṇānām
Locativesthitalakṣaṇe sthitalakṣaṇayoḥ sthitalakṣaṇeṣu

Compound sthitalakṣaṇa -

Adverb -sthitalakṣaṇam -sthitalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria