Declension table of ?sthitā

Deva

FeminineSingularDualPlural
Nominativesthitā sthite sthitāḥ
Vocativesthite sthite sthitāḥ
Accusativesthitām sthite sthitāḥ
Instrumentalsthitayā sthitābhyām sthitābhiḥ
Dativesthitāyai sthitābhyām sthitābhyaḥ
Ablativesthitāyāḥ sthitābhyām sthitābhyaḥ
Genitivesthitāyāḥ sthitayoḥ sthitānām
Locativesthitāyām sthitayoḥ sthitāsu

Adverb -sthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria