Declension table of sthita

Deva

NeuterSingularDualPlural
Nominativesthitam sthite sthitāni
Vocativesthita sthite sthitāni
Accusativesthitam sthite sthitāni
Instrumentalsthitena sthitābhyām sthitaiḥ
Dativesthitāya sthitābhyām sthitebhyaḥ
Ablativesthitāt sthitābhyām sthitebhyaḥ
Genitivesthitasya sthitayoḥ sthitānām
Locativesthite sthitayoḥ sthiteṣu

Compound sthita -

Adverb -sthitam -sthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria