Declension table of sthita

Deva

MasculineSingularDualPlural
Nominativesthitaḥ sthitau sthitāḥ
Vocativesthita sthitau sthitāḥ
Accusativesthitam sthitau sthitān
Instrumentalsthitena sthitābhyām sthitaiḥ sthitebhiḥ
Dativesthitāya sthitābhyām sthitebhyaḥ
Ablativesthitāt sthitābhyām sthitebhyaḥ
Genitivesthitasya sthitayoḥ sthitānām
Locativesthite sthitayoḥ sthiteṣu

Compound sthita -

Adverb -sthitam -sthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria