सुबन्तावली ?स्थिरतरदृश्

Roma

पुमान्एकद्विबहु
प्रथमास्थिरतरदृक् स्थिरतरदृशौ स्थिरतरदृशः
सम्बोधनम्स्थिरतरदृक् स्थिरतरदृशौ स्थिरतरदृशः
द्वितीयास्थिरतरदृशम् स्थिरतरदृशौ स्थिरतरदृशः
तृतीयास्थिरतरदृशा स्थिरतरदृग्भ्याम् स्थिरतरदृग्भिः
चतुर्थीस्थिरतरदृशे स्थिरतरदृग्भ्याम् स्थिरतरदृग्भ्यः
पञ्चमीस्थिरतरदृशः स्थिरतरदृग्भ्याम् स्थिरतरदृग्भ्यः
षष्ठीस्थिरतरदृशः स्थिरतरदृशोः स्थिरतरदृशाम्
सप्तमीस्थिरतरदृशि स्थिरतरदृशोः स्थिरतरदृक्षु

समास स्थिरतरदृक्

अव्यय ॰स्थिरतरदृक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria