सुबन्तावली ?स्थिररङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमास्थिररङ्गा स्थिररङ्गे स्थिररङ्गाः
सम्बोधनम्स्थिररङ्गे स्थिररङ्गे स्थिररङ्गाः
द्वितीयास्थिररङ्गाम् स्थिररङ्गे स्थिररङ्गाः
तृतीयास्थिररङ्गया स्थिररङ्गाभ्याम् स्थिररङ्गाभिः
चतुर्थीस्थिररङ्गायै स्थिररङ्गाभ्याम् स्थिररङ्गाभ्यः
पञ्चमीस्थिररङ्गायाः स्थिररङ्गाभ्याम् स्थिररङ्गाभ्यः
षष्ठीस्थिररङ्गायाः स्थिररङ्गयोः स्थिररङ्गाणाम्
सप्तमीस्थिररङ्गायाम् स्थिररङ्गयोः स्थिररङ्गासु

अव्यय ॰स्थिररङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria