Declension table of ?sthirapratibandhā

Deva

FeminineSingularDualPlural
Nominativesthirapratibandhā sthirapratibandhe sthirapratibandhāḥ
Vocativesthirapratibandhe sthirapratibandhe sthirapratibandhāḥ
Accusativesthirapratibandhām sthirapratibandhe sthirapratibandhāḥ
Instrumentalsthirapratibandhayā sthirapratibandhābhyām sthirapratibandhābhiḥ
Dativesthirapratibandhāyai sthirapratibandhābhyām sthirapratibandhābhyaḥ
Ablativesthirapratibandhāyāḥ sthirapratibandhābhyām sthirapratibandhābhyaḥ
Genitivesthirapratibandhāyāḥ sthirapratibandhayoḥ sthirapratibandhānām
Locativesthirapratibandhāyām sthirapratibandhayoḥ sthirapratibandhāsu

Adverb -sthirapratibandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria