Declension table of sthiraliṅga

Deva

MasculineSingularDualPlural
Nominativesthiraliṅgaḥ sthiraliṅgau sthiraliṅgāḥ
Vocativesthiraliṅga sthiraliṅgau sthiraliṅgāḥ
Accusativesthiraliṅgam sthiraliṅgau sthiraliṅgān
Instrumentalsthiraliṅgena sthiraliṅgābhyām sthiraliṅgaiḥ sthiraliṅgebhiḥ
Dativesthiraliṅgāya sthiraliṅgābhyām sthiraliṅgebhyaḥ
Ablativesthiraliṅgāt sthiraliṅgābhyām sthiraliṅgebhyaḥ
Genitivesthiraliṅgasya sthiraliṅgayoḥ sthiraliṅgānām
Locativesthiraliṅge sthiraliṅgayoḥ sthiraliṅgeṣu

Compound sthiraliṅga -

Adverb -sthiraliṅgam -sthiraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria