सुबन्तावली ?स्थिरदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमास्थिरदंष्ट्रः स्थिरदंष्ट्रौ स्थिरदंष्ट्राः
सम्बोधनम्स्थिरदंष्ट्र स्थिरदंष्ट्रौ स्थिरदंष्ट्राः
द्वितीयास्थिरदंष्ट्रम् स्थिरदंष्ट्रौ स्थिरदंष्ट्रान्
तृतीयास्थिरदंष्ट्रेण स्थिरदंष्ट्राभ्याम् स्थिरदंष्ट्रैः स्थिरदंष्ट्रेभिः
चतुर्थीस्थिरदंष्ट्राय स्थिरदंष्ट्राभ्याम् स्थिरदंष्ट्रेभ्यः
पञ्चमीस्थिरदंष्ट्रात् स्थिरदंष्ट्राभ्याम् स्थिरदंष्ट्रेभ्यः
षष्ठीस्थिरदंष्ट्रस्य स्थिरदंष्ट्रयोः स्थिरदंष्ट्राणाम्
सप्तमीस्थिरदंष्ट्रे स्थिरदंष्ट्रयोः स्थिरदंष्ट्रेषु

समास स्थिरदंष्ट्र

अव्यय ॰स्थिरदंष्ट्रम् ॰स्थिरदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria