सुबन्तावली ?स्थिरानुरागिन्

Roma

पुमान्एकद्विबहु
प्रथमास्थिरानुरागी स्थिरानुरागिणौ स्थिरानुरागिणः
सम्बोधनम्स्थिरानुरागिन् स्थिरानुरागिणौ स्थिरानुरागिणः
द्वितीयास्थिरानुरागिणम् स्थिरानुरागिणौ स्थिरानुरागिणः
तृतीयास्थिरानुरागिणा स्थिरानुरागिभ्याम् स्थिरानुरागिभिः
चतुर्थीस्थिरानुरागिणे स्थिरानुरागिभ्याम् स्थिरानुरागिभ्यः
पञ्चमीस्थिरानुरागिणः स्थिरानुरागिभ्याम् स्थिरानुरागिभ्यः
षष्ठीस्थिरानुरागिणः स्थिरानुरागिणोः स्थिरानुरागिणाम्
सप्तमीस्थिरानुरागिणि स्थिरानुरागिणोः स्थिरानुरागिषु

समास स्थिरानुरागि

अव्यय ॰स्थिरानुरागि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria