सुबन्तावली ?स्थिराङ्घ्रिप

Roma

पुमान्एकद्विबहु
प्रथमास्थिराङ्घ्रिपः स्थिराङ्घ्रिपौ स्थिराङ्घ्रिपाः
सम्बोधनम्स्थिराङ्घ्रिप स्थिराङ्घ्रिपौ स्थिराङ्घ्रिपाः
द्वितीयास्थिराङ्घ्रिपम् स्थिराङ्घ्रिपौ स्थिराङ्घ्रिपान्
तृतीयास्थिराङ्घ्रिपेण स्थिराङ्घ्रिपाभ्याम् स्थिराङ्घ्रिपैः स्थिराङ्घ्रिपेभिः
चतुर्थीस्थिराङ्घ्रिपाय स्थिराङ्घ्रिपाभ्याम् स्थिराङ्घ्रिपेभ्यः
पञ्चमीस्थिराङ्घ्रिपात् स्थिराङ्घ्रिपाभ्याम् स्थिराङ्घ्रिपेभ्यः
षष्ठीस्थिराङ्घ्रिपस्य स्थिराङ्घ्रिपयोः स्थिराङ्घ्रिपाणाम्
सप्तमीस्थिराङ्घ्रिपे स्थिराङ्घ्रिपयोः स्थिराङ्घ्रिपेषु

समास स्थिराङ्घ्रिप

अव्यय ॰स्थिराङ्घ्रिपम् ॰स्थिराङ्घ्रिपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria