Declension table of ?sthīyamāna

Deva

MasculineSingularDualPlural
Nominativesthīyamānaḥ sthīyamānau sthīyamānāḥ
Vocativesthīyamāna sthīyamānau sthīyamānāḥ
Accusativesthīyamānam sthīyamānau sthīyamānān
Instrumentalsthīyamānena sthīyamānābhyām sthīyamānaiḥ sthīyamānebhiḥ
Dativesthīyamānāya sthīyamānābhyām sthīyamānebhyaḥ
Ablativesthīyamānāt sthīyamānābhyām sthīyamānebhyaḥ
Genitivesthīyamānasya sthīyamānayoḥ sthīyamānānām
Locativesthīyamāne sthīyamānayoḥ sthīyamāneṣu

Compound sthīyamāna -

Adverb -sthīyamānam -sthīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria