Declension table of ?sthītisthāpakā

Deva

FeminineSingularDualPlural
Nominativesthītisthāpakā sthītisthāpake sthītisthāpakāḥ
Vocativesthītisthāpake sthītisthāpake sthītisthāpakāḥ
Accusativesthītisthāpakām sthītisthāpake sthītisthāpakāḥ
Instrumentalsthītisthāpakayā sthītisthāpakābhyām sthītisthāpakābhiḥ
Dativesthītisthāpakāyai sthītisthāpakābhyām sthītisthāpakābhyaḥ
Ablativesthītisthāpakāyāḥ sthītisthāpakābhyām sthītisthāpakābhyaḥ
Genitivesthītisthāpakāyāḥ sthītisthāpakayoḥ sthītisthāpakānām
Locativesthītisthāpakāyām sthītisthāpakayoḥ sthītisthāpakāsu

Adverb -sthītisthāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria