Declension table of ?sthītisthāpaka

Deva

NeuterSingularDualPlural
Nominativesthītisthāpakam sthītisthāpake sthītisthāpakāni
Vocativesthītisthāpaka sthītisthāpake sthītisthāpakāni
Accusativesthītisthāpakam sthītisthāpake sthītisthāpakāni
Instrumentalsthītisthāpakena sthītisthāpakābhyām sthītisthāpakaiḥ
Dativesthītisthāpakāya sthītisthāpakābhyām sthītisthāpakebhyaḥ
Ablativesthītisthāpakāt sthītisthāpakābhyām sthītisthāpakebhyaḥ
Genitivesthītisthāpakasya sthītisthāpakayoḥ sthītisthāpakānām
Locativesthītisthāpake sthītisthāpakayoḥ sthītisthāpakeṣu

Compound sthītisthāpaka -

Adverb -sthītisthāpakam -sthītisthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria