Declension table of ?sthītimat

Deva

NeuterSingularDualPlural
Nominativesthītimat sthītimantī sthītimatī sthītimanti
Vocativesthītimat sthītimantī sthītimatī sthītimanti
Accusativesthītimat sthītimantī sthītimatī sthītimanti
Instrumentalsthītimatā sthītimadbhyām sthītimadbhiḥ
Dativesthītimate sthītimadbhyām sthītimadbhyaḥ
Ablativesthītimataḥ sthītimadbhyām sthītimadbhyaḥ
Genitivesthītimataḥ sthītimatoḥ sthītimatām
Locativesthītimati sthītimatoḥ sthītimatsu

Adverb -sthītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria