Declension table of stheman

Deva

MasculineSingularDualPlural
Nominativesthemā sthemānau sthemānaḥ
Vocativestheman sthemānau sthemānaḥ
Accusativesthemānam sthemānau sthemnaḥ
Instrumentalsthemnā sthemabhyām sthemabhiḥ
Dativesthemne sthemabhyām sthemabhyaḥ
Ablativesthemnaḥ sthemabhyām sthemabhyaḥ
Genitivesthemnaḥ sthemnoḥ sthemnām
Locativesthemni sthemani sthemnoḥ sthemasu

Compound sthema -

Adverb -sthemam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria