Declension table of stheṣṭha

Deva

NeuterSingularDualPlural
Nominativestheṣṭham stheṣṭhe stheṣṭhāni
Vocativestheṣṭha stheṣṭhe stheṣṭhāni
Accusativestheṣṭham stheṣṭhe stheṣṭhāni
Instrumentalstheṣṭhena stheṣṭhābhyām stheṣṭhaiḥ
Dativestheṣṭhāya stheṣṭhābhyām stheṣṭhebhyaḥ
Ablativestheṣṭhāt stheṣṭhābhyām stheṣṭhebhyaḥ
Genitivestheṣṭhasya stheṣṭhayoḥ stheṣṭhānām
Locativestheṣṭhe stheṣṭhayoḥ stheṣṭheṣu

Compound stheṣṭha -

Adverb -stheṣṭham -stheṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria