Declension table of sthavirāvalī

Deva

FeminineSingularDualPlural
Nominativesthavirāvalī sthavirāvalyau sthavirāvalyaḥ
Vocativesthavirāvali sthavirāvalyau sthavirāvalyaḥ
Accusativesthavirāvalīm sthavirāvalyau sthavirāvalīḥ
Instrumentalsthavirāvalyā sthavirāvalībhyām sthavirāvalībhiḥ
Dativesthavirāvalyai sthavirāvalībhyām sthavirāvalībhyaḥ
Ablativesthavirāvalyāḥ sthavirāvalībhyām sthavirāvalībhyaḥ
Genitivesthavirāvalyāḥ sthavirāvalyoḥ sthavirāvalīnām
Locativesthavirāvalyām sthavirāvalyoḥ sthavirāvalīṣu

Compound sthavirāvali - sthavirāvalī -

Adverb -sthavirāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria