Declension table of sthavira

Deva

NeuterSingularDualPlural
Nominativesthaviram sthavire sthavirāṇi
Vocativesthavira sthavire sthavirāṇi
Accusativesthaviram sthavire sthavirāṇi
Instrumentalsthavireṇa sthavirābhyām sthaviraiḥ
Dativesthavirāya sthavirābhyām sthavirebhyaḥ
Ablativesthavirāt sthavirābhyām sthavirebhyaḥ
Genitivesthavirasya sthavirayoḥ sthavirāṇām
Locativesthavire sthavirayoḥ sthavireṣu

Compound sthavira -

Adverb -sthaviram -sthavirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria