Declension table of sthaulya

Deva

NeuterSingularDualPlural
Nominativesthaulyam sthaulye sthaulyāni
Vocativesthaulya sthaulye sthaulyāni
Accusativesthaulyam sthaulye sthaulyāni
Instrumentalsthaulyena sthaulyābhyām sthaulyaiḥ
Dativesthaulyāya sthaulyābhyām sthaulyebhyaḥ
Ablativesthaulyāt sthaulyābhyām sthaulyebhyaḥ
Genitivesthaulyasya sthaulyayoḥ sthaulyānām
Locativesthaulye sthaulyayoḥ sthaulyeṣu

Compound sthaulya -

Adverb -sthaulyam -sthaulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria