Declension table of ?sthapuṭīkṛta

Deva

MasculineSingularDualPlural
Nominativesthapuṭīkṛtaḥ sthapuṭīkṛtau sthapuṭīkṛtāḥ
Vocativesthapuṭīkṛta sthapuṭīkṛtau sthapuṭīkṛtāḥ
Accusativesthapuṭīkṛtam sthapuṭīkṛtau sthapuṭīkṛtān
Instrumentalsthapuṭīkṛtena sthapuṭīkṛtābhyām sthapuṭīkṛtaiḥ sthapuṭīkṛtebhiḥ
Dativesthapuṭīkṛtāya sthapuṭīkṛtābhyām sthapuṭīkṛtebhyaḥ
Ablativesthapuṭīkṛtāt sthapuṭīkṛtābhyām sthapuṭīkṛtebhyaḥ
Genitivesthapuṭīkṛtasya sthapuṭīkṛtayoḥ sthapuṭīkṛtānām
Locativesthapuṭīkṛte sthapuṭīkṛtayoḥ sthapuṭīkṛteṣu

Compound sthapuṭīkṛta -

Adverb -sthapuṭīkṛtam -sthapuṭīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria